Rig-Veda 5.001.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ábodhi agníḥ samídhā jánānām      ábodhi agníḥ = samídhā } jánānām      M        ◡—◡   ——   ◡◡—   ◡——   (11)
b.     práti dhenúm ivāyatī́m uṣā́sam      práti dhenúm = iva āyatī́m } uṣā́sam      M        ◡◡   —◡   ◡—◡—   ◡——   (11)
c.     yahvā́ iva prá vayā́m ujjíhānāḥ      yahvā́ḥ iva = prá vayā́m ujjíhānāḥ      M        —◡   ◡—   ◡   ◡—   —◡——   (11)
d.     prá bhānávaḥ sisrate nā́kam áccha      prá bhānávaḥ = sisrate-_ nā́kam áccha      M        ◡   —◡—   —◡—   —◡   —◡   (11)

Labels:M: genre M  
Aufrecht: ábodhy agníḥ samídhā jánānām práti dhenúm ivāyatī́m uṣā́sam
yahvā́ iva prá vayā́m ujjíhānāḥ prá bhānávaḥ sisrate nā́kam ácha
Pada-Pāṭha: abodhi | agniḥ | sam-idhā | janānām | prati | dhenum-iva | āyatīm | uṣasam | yahvāḥ-iva | pra | vayām | ut-jihānāḥ | pra | bhānavaḥ | sisrate | nākam | accha
Van Nooten & Holland (2nd ed.): ábodh<i> agníḥ samídhā jánānām práti dhenúm ivāyatī́=m uṣā́sam
yahvā́=iva prá vayā́=m ujjíhānāḥ prá bhānávaḥ sisrate nā́=kam ácha [buggy OCR; check source]
Griffith: Agni is wakened by the people's fuel to meet the Dawn who cometh like a milch-cow.
Like young trees shooting up on high their branches, his flames are rising to the vault of heaven.
Geldner: Agni ist durch das Brennholz der Menschen wach geworden in Erwartung der Usas, die wie eine Kuh sich naht. Wie die jüngsten Vögel, die zum Zweig auffliegen, eilen seine Strahlen zum Himmel empor. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search